Class Summaries and Articles

Select the class for which you wish to view summaries from the list on the left. You may post questions by clicking on the link after each summary or article.



September 5, 2010: Verses 4-7 (One path to one goal)


लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्त्वात्ममुक्तौ न यतेत मूढधीः स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ ४ ॥
यः दुर्लभम् नर-जन्म, तत्र अपि पुंस्त्वम् श्रुति-पार-दर्शनम्, कथञ्चित् लब्ध्वा, अात्म-मुक्तौ तु न यतेत, सः हि मूढ-धीः अात्म-हा स्वम् विनिहन्ति असद्-ग्रहात् ।
इतः को न्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥ ५ ॥
यः दुर्लभम् मानुषम् देहम्, तत्र अपि पौरुषम् प्राप्य, स्वार्थे तु प्रमाद्यति, इतः कः नु मूढात्मा अास्ति ।

Once again, Śrī Śaṅkarācārya declares the preciousness of a human birth, and now he bluntly calls a person who does not use it for his own ultimate goal confused (mūḍha-dhī), and says he destroys himself (ātma-hā svam vinihanti) by wasting his life. Mokṣa-puruṣārtha is often mistaken as a 'selfish' pursuit. Once we truly understand that mokṣa is what we're really looking for even in our seemingly 'selfless' actions, it is clear that there is no 'selfishness' in mokṣa at all.

वदन्तु शास्त्राणि यजन्तु देवान्कुर्वन्तु कर्माणि भजन्तु देवताः ।
अात्मैक्यबोधेन विना विमुक्तिर्न सिध्यति ब्रह्मशतान्तरेऽपि ॥ ६ ॥
वदन्तु शास्त्राणि, यजन्तु देवान्, कुर्वन्तु कर्माणि, भजन्तु देवताः । अात्म-ऐक्य-बोधेन विना विमुक्तिः ब्रह्म-शत-अन्तरे अपि न सिध्यति ।
अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥ ७ ॥
'अमृतत्वस्य वित्तेन न अाशा अस्ति' इति एव हि श्रुति ब्रवीति, यतः कर्मणः मुक्तेः अहेतुत्वम् स्फुटम ।

There are many different ways one can waste this precious human birth. Besides the obvious material pursuits, which Śrī Śaṅkarācārya doesn't even mention, even pursuits related to dharma and veda are finally not going to yield mukti.
  1. वदन्तु शास्त्राणि : Here 'śāstra' refers to any vidyā other than vedānta, and even an academic study of vedānta.
  2. यजन्तु देवान् : Any form of pūjā.
  3. कुर्वन्तु कर्माणि : Any action, including yajña and sevā of the society.
  4. भजन्तु देवताः : Any upāsanā or meditation.
As we proceed, we will see all the reasons why these pursuits cannot directly lead to mukti and why ātma-aikya-bodha alone is mokṣa-sādhana. We will also see the place of these pursuits in our growth. Right now, Śrī Śaṅkarācārya offers one quotation from Bṛhadāraṇyaka-upaniṣad in a dialogue between a great ṛṣi named Yājñavalkya and his wife Maitreyī. As Yājñavalkya is leaving Maitreyī to take sannyāsa, she asks him, "Can all the wealth you are leaving for me give me the amṛtatva that you are seeking by taking sannyāsa?" He replies, "Amṛtatvasya na āśā asti vittena - there is no hope for amṛtatva by wealth." Here wealth is symbolic of anything you can do with wealth, including performing yajña

No comments: